Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Relationship Sanskrit Meaning

आप्यम्, गोत्रित्वम्, ज्ञातिभावः, बन्धुभावः, बान्धवता, सम्बन्धः, सम्बन्धिता

Definition

विवाहं कर्तुं कञ्चन परिवारम् उद्दिश्य युवकस्य युवत्याः वा विषये प्रस्तुतः प्रस्तावः।
अमुकप्रकारकः सम्बन्धः।
व्याकरणशास्त्रे वर्णितः सः प्रत्ययः येन अवयवावयव्यादयः सम्बन्धाः प्रतीयन्ते।
द्वयोः वस्तुनोः परस्परं वर्तमानः भावः।

बान्धवस्य अवस्था।
परस्परेण सह वर्तमानः संवादादिकः योगः।
विवाहादीनां निमित्तेन मनुष्याणां परस्परेषु वर्तमानः

Example

श्यामस्य ज्येष्ठस्य पुत्रस्य कृते नैके विवाहप्रस्तावाः सन्ति।
अस्मिन् कार्ये रामस्य सम्बन्धः नास्ति।
षष्ठी इति विभक्तिः यह राम की पुस्तक है इत्यस्मिन् वाक्ये की इति षष्ठ्याः प्रत्ययः अस्ति। ""ङ्स् ओस् आम् इति षष्ठी।

उभयतः बन्धुता वर्धते।
मधुरिमया भवतः कः सम्बन्धः।