Relative Sanskrit Meaning
ज्ञाति, बन्धुः, बान्धवः, सम्बन्धी, स्वकीयः, स्वजनः, स्वज्ञातिः, स्वबन्धुः
Definition
येन सह आप्तसम्बन्धः अस्ति।
कस्यापि विषयेन कार्येण तथ्येन वा सम्बन्धितः।
येन सम्बन्धो वर्तते।
एकस्मात् एव गर्भात् जाताः।
तुलनया युक्तः।
Example
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
क्रीडादिकं विषयकं वार्ता तस्मै रोचते।
सहोदरेषु बन्धुषुः कलहस्य सम्पत्तिः एव कारणम्।
पूर्वं भूतानां राष्ट्रपतीनां व्यक्तित्वस्य तुलनात्मकम् अध्ययनं कृतम्।
Deafness in SanskritVocal in SanskritRedolent in SanskritSkin Disorder in SanskritThief in SanskritUnrivaled in SanskritUnreadable in SanskritBase in SanskritStupid in SanskritEasing in SanskritDoubtfulness in SanskritGood-looking in SanskritVulture in SanskritBrutish in SanskritAeroplane in SanskritCardamon in SanskritEnquiry in SanskritIndian Hemp in SanskritCrocus Sativus in SanskritSpoken Language in Sanskrit