Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Relaxation Sanskrit Meaning

विश्रमः, विश्रान्तिः, विश्रामः

Definition

सा अनुमतिः या कस्यामपि विशेषावस्थायां कार्यं कर्तुम् अथवा कर्तव्यपूर्त्यर्थं दीयते।
यद् मनः रञ्जयति।
उद्योगात् निवृत्तिः।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
शिथिलस्य अवस्था भावो वा।
किमपि कर्तुं प्राप्ता स्वतंत्रता।

छन्दःशास्त्रानुसारेण काव्यगानसमये चरणेषु वर्तमानं तत्

Example

परीक्षायां गणकयन्त्रम् उपयोक्तुं वरीयः अस्ति।
नाटकम् विनोदनेन परिपूर्णम् आसीत्।
श्रमादनन्तरं विश्रामः आवश्यकः।
अस्मिन् आपणके प्रतिवस्तु अवमोकः प्राप्यते।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
स्वस्मिन् कार्ये शैथिल्यं मा कु