Release Sanskrit Meaning
उद्धृ, प्रकाश्, प्रकाश्यतां नी, प्रतिमोचनम्, मुक्तिः, मुच्, मोक्षय, मोचनम्
Definition
वस्त्वादीनां चाक्षुषज्ञानविषयीभवनम्।
प्रमुञ्चनस्य क्रिया भावो वा।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
कृतात् अपराधात् अपराधिनः विमुक्तिदानानुकूलः व्यापारः।
स्वस्वत्वनिवृत्त्यनुकूलः व्यापारः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
विस्फोटकस्य वस्तुनः सध्वनि प्रज्वलनप्रेरणानुकूलः व्यापारः।
कस्यचन
Example
रामः उत्सवे हस्तनिर्मितानां वस्तूनां प्रदर्शनं कृतवान्।
ह्यः माधवस्य कारागृहात् मुक्तिः प्राप्तवान्।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
न्यायाधीशः बन्दिनं दोषात् अमोचयत्।
सः पिञ्जरे बद्धान् पक्षिणः प्रामुञ्चत्।
दीपावल्युत्सवे जनाः प्रस्फोटकान् प्रक्
Omnipotent in SanskritSecretary Of State For The Home Department in SanskritSelf-control in SanskritSupplement in SanskritWishful in SanskritForge in SanskritGastralgia in SanskritDisqualification in SanskritBunch in SanskritOft in SanskritHalf-hearted in SanskritAggregator in SanskritHonest in SanskritRace in SanskritPile Up in SanskritCloud in SanskritChampaign in SanskritHutch in SanskritUnfamiliarity in SanskritMindless in Sanskrit