Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Relevant Sanskrit Meaning

प्रसङ्गोपात्तः, प्रासङ्गिक, प्रासङ्गिहः

Definition

कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यः प्रमुखः नास्ति।
प्रसङ्गसम्बन्धी।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
यः अविभक्तःअस्ति।
प्राप्तुम् अथ वा स्वीकर्तुं योग्यः।

Example

एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
गौणस्य अस्य विषयस्य चर्चा आवश्यकी नास्ति।
साम्प्रदायिकी समानता इति सद्यकालीनः एकः प्रासङ्गिकः विषयः अभवत्।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
समासे संयुक्ताः शब्दाः सन्ति।
पात्राय एव ब्रा