Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Relief Sanskrit Meaning

अपवर्गः, उपशमः, कैवल्यम्, निर्वाणम्, निःश्रेयसम्, मुक्तिः, मोक्षः, लाघवम्, व्युपशमः, श्रेयः

Definition

सा अनुमतिः या कस्यामपि विशेषावस्थायां कार्यं कर्तुम् अथवा कर्तव्यपूर्त्यर्थं दीयते।
आकाङ्क्षानिवृत्तिः।
कस्यापि कार्यस्य समापनेन अथवा रोगस्य अपागमनेन प्राप्तः सुखदः अनुभवः।
उद्योगात् निवृत्तिः।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
किमपि कार्यं सम्पादयितुं सहकारित्वेन व्यवहरणम्।
विशिष्ट-कारणाद् आच

Example

परीक्षायां गणकयन्त्रम् उपयोक्तुं वरीयः अस्ति।
ज्ञानार्जनेन तुष्टिः जाता ।
उपचारेण उपशमः प्राप्तः।
श्रमादनन्तरं विश्रामः आवश्यकः।
तृष्णायाः त्यागात् सुखं प्राप्यते।
अस्मिन् कार्ये तस्य एव साहाय्यं लब्धं मया।
अस्मिन् आपणके प्रतिवस्तु अवमोकः प्राप्