Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Religious Sanskrit Meaning

आस्तिक, ईश्वरनिष्ठ, ईश्वरवादी, धर्मनिष्ठ, धर्मपरायण, धर्मानुयायी, धर्मावलंबी, धार्मिक

Definition

यः पुण्यं करोति।
वैराग्यं धृतवती स्त्री।
यः सन्यस्तवृत्त्या जीवति।
धर्मोक्तमार्गेण जीवमानः।
यस्य संसारे आसक्तिः नास्ति।
एका वैदिकी देवता या जलस्य अधिपतिः अस्ति इति मन्यते।
धर्मसम्बन्धी।
यः कञ्चित् देवतुल्यं मत्वा तं भजते तस्य माहात्म्यं च जानाति।
यः ईश्वरं भजते।
यः पूजयति।

Example

पुण्यात्मनः पुरुषस्य जीवनम् आनन्देन गच्छति।
अस्य मन्दिरस्य संन्यासिनी तीर्थं गता।
चित्रकूटे एकः महान् परिव्राजकः माम् मिलितवान्।
धार्मिकः विपत्तौ अपि धर्मविरुद्धं किम् अपि न आचरति।
वेदेषु वरुणस्य पूजनस्य विधानम् अस्ति।
कस्यापि धार्म