Relish Sanskrit Meaning
रुचि, स्वादः
Definition
प्रसन्नस्य भावः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
रुच्या कृतया कृतिना प्राप्तं सुखम्।
शक्तिवर्धकः मनोवेगः।
खाद्यपदार्थस्य रसग्रहणानुभवः।
आनन्दस्य मूलम्।
गौतमबुद्धस्य शिष्यः।
Example
सः आनन्देन जीवनं यापयति।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
सचिनः उत्साहेन वल्लनं करोति।
आनन्दमण्डलस्य मुख्यालयः आनन्दे वर्तते।
अमूलदुग्धशाला आनन्दे अस्ति।
आनन्दः गौतमबुद्धस्य प्रियः आसीत्।
Diss in SanskritAss in SanskritTidy in SanskritRoughness in SanskritRepudiate in SanskritReproachful in SanskritCurtain in SanskritCut in SanskritSatisfaction in SanskritAnise in SanskritFear in SanskritStart in SanskritPassive Voice in SanskritOpium in SanskritSeed in SanskritIndisposed in SanskritIlliterate Person in SanskritImagery in SanskritParadise in SanskritSeveralty in Sanskrit