Relocation Sanskrit Meaning
पुनर्वासः, पुनर्वासनम्
Definition
अधिकारिणः कर्मचारिणः वा एकस्मात् स्थानात् अथवा विभागात् अन्यत् स्थानं विभागं वा प्रति प्रेषणम्।
निर्वासितानां जनानां पुनः वासनस्य क्रिया।
कस्यापि मनुष्यस्य एकस्मात् स्थानात् देशात् वा अन्यस्मिन् देशं स्थानम् वा गमनस्य क्रिया ।
खगमीनादीनां भोजनस्य प्रजननस्य वा कृते एकस्मात् स्थानात् अन्यं
Example
अस्य कार्यालयस्य द्वयोः कर्मकरयोः स्थानान्तरणं जातम्।
नर्मदासेतुपरियोजनया पीडितानां जनानां पुनर्वासः क्रियते।
नैके जनाः जीविकायै देशान्तर-गमनं कुर्वन्ति ।
साइबेरियादेशस्य बकाः नैकेषां योजनानां देशान्तरणं कृत्वा भारतम् आगताः ।
Memorial in SanskritChatter in SanskritPursual in SanskritWithdraw in SanskritAdolescent in SanskritStick in SanskritRama in SanskritBiscuit in SanskritCompetition in SanskritGall in SanskritSelf-renunciation in SanskritFrailty in SanskritHeartsease in SanskritBlurry in SanskritDaily in SanskritMamilla in SanskritSet in SanskritInsecurity in SanskritCumin in SanskritOpaque in Sanskrit