Remain Sanskrit Meaning
अभिष्ठा, अवशिष्य, अवस्था, उपवस्, गाध्, परिवस, परिशिष्य, रम्, वस्, शिष्य, समवशिष्य, संस्था
Definition
मृतशरीरम्।
प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
उपयोगादनन्तरं अवशिष्टानुकूलः व्यापारः।
भग्नस्य अवशेषाः।
अधिवसानुकूलव्यापारः।
अल्पकालं यावत् अन्यत्र निवसनानुकूलः व्यापारः।
कार्यस्य अपरिसमाप्तावस्थायाम् अवस्थानानुकूलः व्यापारः।
परिशिष्टानुकूलः व्यापारः।
स्थायिरूपेण कस्मिंश्चन स्थाने निवसनानुकूलः व्य
Example
मृत्योः पश्चाद् शवं दहति।
मार्गे व्यवायात् वयं तत्र एव बहुकालपर्यन्तम् अवसत्।
सर्वाणि आवश्यकानि वस्तूनि क्रीत्वा मत्समीपे त्रिशतानि रूप्यकाणि शिष्यन्ते।
एषः कस्यापि मुगलकालीनस्य दुर्गस्य भग्नावशेषः अस्ति।
एते कर्मकराः अत्र एव वसन्ति।
वयं यदा देहलीं गच्छामः तदा शर्मामहोदयस्य गृहे निवसाम
Dumb in SanskritHaze in SanskritGet Down in SanskritBiological Process in SanskritSole in SanskritFroth in SanskritObstructionist in SanskritYoung Person in SanskritCome in SanskritHypnotized in SanskritGall in SanskritAir in SanskritBeggary in SanskritEverlasting in SanskritNinety-six in SanskritDoable in SanskritLotus in SanskritAllium Cepa in SanskritQuarrelsome in SanskritSurya in Sanskrit