Remainder Sanskrit Meaning
अन्तरम्, अवशिष्टकम्, अवशिष्टम्, अवशेषः, अवसायः, उच्छिष्टम्, खिलम्, परिशिष्टम्, परीशेषः, भागशेषाङ्कः, भागशेषांशः, शिष्टम्, शेषः, शेषफलम्
Definition
विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
यः समाप्तिं न गतः।
पुराणोक्तः सहस्रफणाधारी पृथिव्याः आधाररूपेण वर्तमानः नागः।
कापि सङ्ख्या कयापि सङख्यया न्यूनीकृत्य प्राप्ता सङ्ख्या।
यस्य उपयोगः न कृतः अतः यद् परिशिष्यते।
यस्य निर्वेशः न जातः
Example
अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
हिन्दुजनाः शेषनागं देवता मन्यन्ते।
अस्य प्रश्नस्य शेषफलं पञ्च इति।
अवशिष्टं भोजनम् आच्छाद्य स्थापय।
अहं शेषं धनं आनेतुं गतवान्।
अग्निना भस्मीकृत
Internal in SanskritPaschal Celery in SanskritUnwitting in SanskritBlessing in SanskritMolestation in SanskritUnmelodious in SanskritUnperceivable in SanskritEat in SanskritMortuary in SanskritOutbreak in SanskritWear in SanskritFemale in SanskritPrestige in SanskritOrder in SanskritPal in SanskritEsurient in SanskritInnumerable in SanskritSpreading in SanskritFond Regard in SanskritGlass in Sanskrit