Remark Sanskrit Meaning
टिप्पणी
Definition
वाचा प्रतिपादनस्य क्रिया।
आस्यप्रयत्नाभ्यां मुखात् व्यक्तैः ध्वनिभिः वाङ्-निष्पत्त्यनुकूलः व्यापारः।
कस्यापि क्रियायाः परिणामस्वरूपा जाता अन्या क्रिया।
वैरस्य प्रतिक्रियारूपेण कृतं कार्यम्।
वाक्यादीनाम् स्पष्टीकर्तुं लिखितः लघुलेखः।
कम् अपि कस्मिन् अपि कार्ये शब्देन प्रवर्तनानुकूलः व्
Example
सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
सीमा डकारस्य स्थाने रेफं वदति।
यदा तस्य चौर्यं प्रतिगृह्णितं तदा अपराधस्य स्वीकरणम् इति तस्य प्रतिक्रिया आसीत्।
सः प्रतिवैरस्य ज्वालायां दहति।
अस्य ग्रन्थस्य आकलनार्थे स्थाने स्थाने
Color in SanskritAss in SanskritNitre in SanskritThirsty in SanskritLament in SanskritQuint in SanskritPersona in SanskritRichness in SanskritInteresting in SanskritPicture in SanskritProgressive in SanskritCommon Pepper in SanskritDoll in SanskritOutright in SanskritBanknote in SanskritHate in SanskritIntermixture in SanskritTurf Out in SanskritMr in SanskritRead in Sanskrit