Remit Sanskrit Meaning
त्यज्, यावत् त्यज्, यावत् विसृज्, विलम्बय, विलम्ब्
Definition
कृतात् अपराधात् अपराधिनः विमुक्तिदानानुकूलः व्यापारः।
स्वस्वत्वनिवृत्त्यनुकूलः व्यापारः।
अन्येषाम् अपराधानां दण्डम् अनपेक्ष्य तितिक्षानुकूलः व्यापारः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
विस्फोटकस्य वस्तुनः सध्वनि प्रज्वलनप्रेरणानुकूलः व्यापारः।
कस्यचन पश्चात् गमनप्रेरणानुकूलः व्यापारः।
त्यजनस्य भावः।
कस्यचन पुरुषस
Example
न्यायाधीशः बन्दिनं दोषात् अमोचयत्।
सः पिञ्जरे बद्धान् पक्षिणः प्रामुञ्चत्।
शतापराधानन्तरमपि महात्मा तं चक्षमे।
दीपावल्युत्सवे जनाः प्रस्फोटकान् प्रक्षेपयन्ति।
आरक्षकाः चौरं ग्रहीतुं श्वानम् अनुसारयति।
पत्न्यापत्ययोः त्यागेन न सः सुखम् अलभत्। / ""न माता न पिता न स्त्री न पुत्रस्त
Trigon in SanskritRepair in SanskritMature in SanskritFormulation in SanskritHirudinean in SanskritBoasting in SanskritAiling in SanskritGo Back in SanskritBarren in SanskritEnvisage in SanskritSunday in SanskritBrag in SanskritVeto in SanskritHomeowner in SanskritCentipede in SanskritBefore in SanskritRose in SanskritDramatis Personae in SanskritAbsorbed in SanskritSpring Chicken in Sanskrit