Remorseless Sanskrit Meaning
करुणाहीन, क्रूर, दयाहीन, निर्दय, निष्ठुर, नृशंस
Definition
यः जायते।
यस्य मनसि दया नास्ति।
यः सभ्यः नास्ति।
यः अत्याचारान् करोति।
दयाभावविहीनः।
यः हिसां करोति।
बलेन सह।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः नम्यः नास्ति।
यस्मिन् विषये बहवः जनाः जानन्ति।
भयजनकम्।
यः यात्रां करोति।
यः मृदु अथवा कोमलः न अस्ति।
यस्य
Example
जातस्य मृत्युः ध्रुवम्।
हिटलरः निर्दयः आसीत्।
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
कंसः क्रूरः आसीत्।
अद्य मानवः हिंस्रः अभवत्।
तव अधमानि कृत्यानि दृष्ट्वा
Magnetic North in SanskritAgni in SanskritElaborate in SanskritDissident in SanskritUnfertile in SanskritSynodic Month in SanskritProfligate in SanskritDone in SanskritContumely in SanskritFumbling in SanskritCleaning in SanskritStealing in SanskritEndemic in SanskritCrumple in SanskritClump in SanskritTyrannical in SanskritCannabis Indica in SanskritHappy in SanskritBreak in SanskritWrinkle in Sanskrit