Remote Sanskrit Meaning
अनुपस्थ, अनुपस्थायी, असन्निकृष्ट, असन्निहित, दविष्ठ, दवीयस्, दूर, दूरवर्ती, दूरस्थ, दूरस्थायिन्, दूरस्थित, नोपस्थ, विदूर, विप्रकृष्ट
Definition
अधिके अन्तरे स्थितः।
यस्मिन् क्रमः नास्ति।
दीर्घे अन्तरे।
यद् अधिकं दूरं वर्तते।
उपकरणविशेषः येन दूरात् एव विशिष्टस्य यन्त्रस्य नियन्त्रणं भवति।
कालानुसारं यद् अन्तरे वर्तते ।
Example
क्रमहीनाः ग्रन्थाः यथाक्रमं स्थापय।
मम गृहम् अस्मात् स्थानात् अतीव दूरम् अस्ति।
सुदूरवर्तिनं ग्रामं गन्तुं इदानीमपि पद्भ्यां गन्तव्यं भवति।
दूरनियन्त्रकस्य पिञ्जस्य नोदनेन दूरदर्शनसञ्चे चित्रं दृष्टम्।
विवाहस्य दिनं दूरम् अस्ति ।
Pasture in SanskritHellenic Republic in SanskritUnwitting in SanskritJocularity in SanskritShift in SanskritComplete in SanskritCat in SanskritAssuage in SanskritIll in SanskritLooking At in SanskritChat in SanskritArjuna in SanskritOrganizer in SanskritHabitation in SanskritNose in SanskritOpposer in SanskritGreat Lakes State in SanskritRare in SanskritPrick in SanskritPerfect in Sanskrit