Remove Sanskrit Meaning
अपकर्षय, अपकृ, अपकृष्, अपनी, अपनुद्, अपमृज्, अपसृ, अपहृ, अपाकृष्, अपोह्, अवकृष्, उतसृ, उत्सारय, धू, निराकृ, निवारय, निःसृ, निहन्, परिमृज्, परिहृ, वर्जय, विनी, व्यपकृष, व्यपनी, व्यपनुद्, सृ, हन्, हृ
Definition
पृथक्करणानुकूलः व्यापारः।
कालस्थानसम्बन्धादिभिः परिमाणैः दूरीकरणानुकूलः व्यापारः।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
किमपि वस्तु एकस्मात् स्थानात् अन्यस्मिन् स्थाने स्थापनानुकूलः व्यापारः।
अपनयनानुकूलः व्यापारः।
अनुचितरुढीनाम् उच्चाटनानुकूलः व्यापारः।
स्थानत्यागप्रेरणानुकूलः व्यापारः।
अपसरणस्य पृथक्क
Example
सीता तण्डुलैः सह मिश्रितान् कुसूलान् वियुङ्क्ते।
पापानामनुपत्तये प्रायश्चित्तम्।
आसन्दान् इतः तत्र मा अवस्थापयन्तु।
ईश्वरः सर्वेषां दुःखम् अपहरति।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।
शत्रूनपनेष्यामि।
अस्य अपनयनम् आवश्यकम्।
मा