Render Sanskrit Meaning
अनुवाद कृ, प्रतिदा, प्रत्यर्पय
Definition
कस्मै अपि किमपि प्रदाय तद्वस्तुनि तस्य स्वत्वोत्पत्त्यनुकूला क्रिया।
मञ्चे रूपकादीनां प्रस्तुत्यनुकूलः व्यापारः।
दर्शनप्रेरणानुकूलः व्यापारः।
स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्त्यनुकूलः व्यापारः।
स्वाधिकारनिवृत्तिपूर्वकं कस्मै अपि प्रदानानुकूलः व्यापारः।
ऋणादीनां शोधनानुकूलः व्यापारः।
पुनर्देयत्वेन स्वीकृत्य
Example
प्रमुखः अतिथिः बालकेभ्यः पुरस्काराणां वितरणं करोति।
अद्य रात्रौ बालकाः वरशुल्कपद्धतिम् अधिकृत्य एकं नाटकं रूपयिष्यन्ति।
सः स्वस्य भूमिं मन्दिरं निर्मातुम् अदात्।
अध्यापकः तस्मै पारितोषिकम् अयच्छत्।
विद्युतः देयकम् अनन्तरं देयम् आदौ मम ऋणं शुध्यताम्।
कुसीदाख्यम् ऋणम् यथा""[श. क]
स
Dolly in SanskritCollide With in SanskritBird Of Night in SanskritGentle in SanskritLimit in SanskritAge in SanskritDust Devil in SanskritQuick in SanskritPull Ahead in SanskritBagpiper in SanskritOne in SanskritBuddha in SanskritHearsay in SanskritCode in SanskritBusy in SanskritDestruction in SanskritAreca Nut in SanskritDestination in SanskritDrive Off in SanskritDuct in Sanskrit