Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Renounce Sanskrit Meaning

उद्विसृज्, त्यज्, पराक्षिप्, परित्यज्, प्रत्यादिश्, हा

Definition

कृतात् अपराधात् अपराधिनः विमुक्तिदानानुकूलः व्यापारः।
स्वस्वत्वनिवृत्त्यनुकूलः व्यापारः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
विस्फोटकस्य वस्तुनः सध्वनि प्रज्वलनप्रेरणानुकूलः व्यापारः।
कस्यचन पश्चात् गमनप्रेरणानुकूलः व्यापारः।
असंमत्या विरोधानुकूलव्यापारः।
त्यजनस्य भावः।
कस्यचन पुरुषस्य एकस्थानवियोगपूर्वकान्यस्थान

Example

न्यायाधीशः बन्दिनं दोषात् अमोचयत्।
सः पिञ्जरे बद्धान् पक्षिणः प्रामुञ्चत्।
दीपावल्युत्सवे जनाः प्रस्फोटकान् प्रक्षेपयन्ति।
आरक्षकाः चौरं ग्रहीतुं श्वानम् अनुसारयति।
सः मम सूचनां विमन्यते।
पत्न्यापत्ययोः त्यागेन न सः सुखम् अलभत्। / ""न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति [मनु. 8.329]
शाके लवणं योजयतु।