Renown Sanskrit Meaning
अभिख्यानम्, आज्ञा, कीर्तनम्, कीर्तना, कीर्तिः, ख्यातिः, जनप्रवादः, जनश्रुतिः, जनोदाहरणम्, परिख्यातिः, प्रकीर्तिः, प्रतिख्यातिः, प्रतिपत्तिः, प्रतिष्ठा, प्रथा, प्रथितिः, प्रविख्यातिः, प्रसिद्धिः, मर्यादा, यशः, विख्यातिः, विश्रावः, विश्रुतिः, सत्कीर्तिः, समज्ञा, समज्या, समाख्या, समाज्ञा, सम्प्रथी, सुकीर्तिः, सुख्यातिः
Definition
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
लोके प्रसिद्धिः।
Example
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
Outlined in SanskritGentility in SanskritSecret in SanskritMaimed in SanskritKnavery in SanskritHouse in SanskritConcentration in SanskritStep-up in SanskritPull In in SanskritSprig in SanskritBombinate in SanskritShrew in SanskritDeadly in SanskritWinnow in SanskritStubbornness in SanskritGenus Lotus in SanskritBreadth in SanskritTake Over in SanskritBourgeon in SanskritGo After in Sanskrit