Renowned Sanskrit Meaning
कीर्तिमत्, कीर्तिवत्, यशस्विन्
Definition
येन प्रतिष्ठा लब्धा।
यस्मिन् विषये बहवः जनाः जानन्ति।
प्रतियोगितादिषु स्थापितः सार्वकालिकाः उच्चतमः मानः।
येन यशः प्राप्तम्।
लोके ख्यातियुक्तः।
कंसस्य एकः अनुजः।
सुकेतोः पुत्रः।
Example
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
सचिनेन क्रिकेटक्षेत्रे नूतनाः विक्रमाः प्रस्थापिताः।
मुन्शी प्रेमचन्द महोदयः हिन्दीसाहित्यस्य यशस्वी रचनाकारः आसीत्।
व
Cover in SanskritComplaint in SanskritTurn To in SanskritGhost in SanskritParticolored in SanskritForgetfulness in SanskritNumida Meleagris in SanskritVirgin in SanskritRiotous in SanskritCurcuma Domestica in SanskritProfane in SanskritVoluptuous in SanskritBrinjal in SanskritLoan Shark in SanskritQuest in SanskritUnbelieving in SanskritImperceptible in SanskritUnfree in SanskritLick in SanskritIdeologic in Sanskrit