Reparation Sanskrit Meaning
क्षतिपूरणम्, निष्कृतिः, हानिपूरणम् पूर्वावस्थाप्रापणम्
Definition
क्षतिपूर्त्यर्थं प्रदत्तं वस्तु अथवा प्रदत्ता राशिः।
कस्यापि वस्तुनः क्षतेः हानेः वा पूरणम्।
हानिपूरकः राशिः।
आपदादिषु क्षतिग्रस्तस्य क्षतिहानिपूरणानुकूलः व्यापारः।
आघातनस्य क्रिया।
पापक्षयमात्रसाधनं कर्म।
Example
रेलयानविपदि मृतानाम् अभिजनैः शासनाय अपचितिः याचिता।
तस्य गृहस्य क्षतिपूरणस्य कार्यं प्रचलति।
रेलयानस्य दुर्घटनायां मृतानां परिजनान् अद्ययावत् क्षतिपूर्तिः न प्राप्ता।
जीवनरक्षासंस्था क्षतिग्रस्तस्य कारयानस्य निष्कृतिम् अदात्।
अद्य तस्य ताडनं भविष्यति।
हिन्दूधर्मीयाः स्वपापानां
Profit in SanskritAmbitious in SanskritGreen-eyed Monster in SanskritBlaze in SanskritChess Game in SanskritShuttle in SanskritScorpion in SanskritSubtropical in SanskritUnconsecrated in SanskritMature in SanskritWhoredom in SanskritCheap in SanskritFicus Bengalensis in SanskritRib in SanskritBlood Kinship in SanskritHunter in SanskritSedge in SanskritPuff in SanskritSettle in SanskritPentad in Sanskrit