Repeat Sanskrit Meaning
अभ्यस्, अभ्यावृत्, समधी, समाम्ना, समावृत्
Definition
वस्त्रस्य पटस्य कर्गजस्य वा उपरिभागम् अधोभागं च समानीय स्थापनानुकूलः व्यापारः।
वस्तुनः मूलपरिमाणेन तुल्यं द्विगुणीकृतम्।
कस्यापि कार्यस्य कर्मणः वा पुनः पुनः आवृत्यनुकूलः व्यापारः।
यत् कपटस्य उद्देश्येन क्रियते।
Example
शयनात् उत्थितः सः प्रच्छदपटम् अपुटयत्।
असौ आपणिकः वस्तूनि द्विगुणेन मूल्येन विक्रीणाति।
अस्माकम् आचार्याः कठिनं प्रकरणं नित्यम् अभ्यस्यन्ति।
अस्माभिः तस्य द्व्यात्मिका युक्तिः अवबुद्धा अतः वयं सतर्काः जाताः।
Run in SanskritRaft in SanskritSettle in SanskritAt That Place in SanskritCounter in SanskritGain in SanskritAnger in SanskritManifestation in SanskritPiece Of Cake in SanskritImpose in SanskritChinese in SanskritCourt in SanskritDiscount in SanskritCleanness in SanskritSeldom in SanskritBean in SanskritPlant Structure in SanskritSenior Citizen in SanskritTumescent in SanskritKidnap in Sanskrit