Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Repeat Sanskrit Meaning

अभ्यस्, अभ्यावृत्, समधी, समाम्ना, समावृत्

Definition

वस्त्रस्य पटस्य कर्गजस्य वा उपरिभागम् अधोभागं च समानीय स्थापनानुकूलः व्यापारः।
वस्तुनः मूलपरिमाणेन तुल्यं द्विगुणीकृतम्।

कस्यापि कार्यस्य कर्मणः वा पुनः पुनः आवृत्यनुकूलः व्यापारः।
यत् कपटस्य उद्देश्येन क्रियते।

Example

शयनात् उत्थितः सः प्रच्छदपटम् अपुटयत्।
असौ आपणिकः वस्तूनि द्विगुणेन मूल्येन विक्रीणाति।

अस्माकम् आचार्याः कठिनं प्रकरणं नित्यम् अभ्यस्यन्ति।
अस्माभिः तस्य द्व्यात्मिका युक्तिः अवबुद्धा अतः वयं सतर्काः जाताः।