Repeated Sanskrit Meaning
आवृत्त, पुनरुक्त
Definition
नैकवारम्।
पुनः उक्तम्।
यः पुनः उक्तः।
न्यायसिद्धान्ते निग्रहस्थानविशेषः।
न्यायसिद्धन्ते निग्रहस्थानविशेषः।
न्यायसिद्धान्ते निग्रहस्थानस्य एकः भेदः।
न्यायदर्शने निग्रहस्थानविशेषः।
Example
रुष्टः बालकः भूयो भूयः आहूतः अपि न आगच्छत्।
व्याख्यातुः पुनरुक्तेन कथनेन मम भ्रमः अपगतः।
आवृत्तः पाठः कण्ठस्थीभूतः।
मम पुनरुक्तस्य बोधः नास्ति।
Eggplant in SanskritRomance in SanskritFoundation in SanskritCivilized in SanskritBeyond Any Doubt in SanskritImitate in SanskritDrama in SanskritKnap in SanskritSalutation in SanskritMistress in SanskritSubstantiation in SanskritPlowshare in SanskritMenagerie in SanskritSombre in SanskritNoesis in SanskritBrilliancy in SanskritRegistration in SanskritCharioteer in SanskritFolk Tale in SanskritAbuse in Sanskrit