Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Replace Sanskrit Meaning

प्रतिसमाधा, व्यावृत्

Definition

कालस्थानसम्बन्धादिभिः परिमाणैः दूरीकरणानुकूलः व्यापारः।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
किमपि वस्तु एकस्मात् स्थानात् अन्यस्मिन् स्थाने स्थापनानुकूलः व्यापारः।
अनुचितरुढीनाम् उच्चाटनानुकूलः व्यापारः।
स्थानत्यागप्रेरणानुकूलः व्यापारः।
अपसरणस्य पृथक्करणस्य वा क्रिया।

Example

पापानामनुपत्तये प्रायश्चित्तम्।
आसन्दान् इतः तत्र मा अवस्थापयन्तु।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।
शत्रूनपनेष्यामि।

अस्य अपनयनम् आवश्यकम्।