Replete Sanskrit Meaning
अनलम्, अपर्याप्तम्, अभितर्पय, आपृच्, आपॄ, तृप्, पृच्, प्रतर्पय, विपृच्, संतृप्, सन्तृप्, सम्पृच्
Definition
यस्मिन् न्यूनं नास्ति।
यस्य इच्छा तोषिता।
पर्याप्तं भोजनम् यथा स्यात् तथा।
प्रकामं भोजनं यथा स्यात् तथा।
यद् आमुखं पूर्णम्।
यस्य आभ्यन्तरः भागः रिक्तः नास्ति ।
Example
भवतां दर्शनेन अहं सन्तुष्टः।
अद्य अहं यथेष्टम् अखादिषम्।
सः बहूनि दिनानि यावत् अनलम् अभुक्त।
तडागः जलेन आपूरितः अस्ति।
तया लाक्षया पूरितानि कङ्कणानि निर्मितानि ।
Freeze Off in SanskritBumblebee in SanskritParting in SanskritDistressed in SanskritEnergizing in SanskritSerenity in SanskritBelieve in SanskritWhoredom in SanskritPencil in SanskritTeat in SanskritMusculus in SanskritItch in SanskritStream in SanskritClove in SanskritMenstruum in SanskritNice in SanskritMoneylender in SanskritBlabber in SanskritPatrimonial in SanskritTrample in Sanskrit