Reply Sanskrit Meaning
उत्तरम्, प्रतिजल्प्, प्रतिब्रू, प्रतिभण्, प्रतिभाष्, प्रतिवच्, प्रतिवद्, व्याहृ
Definition
कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
कस्य अपि रूप-गुणादिषु जायमानः दोषत्मकः व्यापारः।
निर्धारित-समयोपरान्तम्।
दक्षिणदिशः संमुखी दिक्।
असंमत्या विरोधानुकूलव्यापारः।
प्रश्नादीनां प्रतिवचनानुकूलः व्यापारः।
उत्तरदिक्सम्बन्धी।
ऊर्ध्वेन भागेन सम्बद्धः।
उत्तरदिशि विद्यमानः प्रदेशः।
उदतिशयेन उद्गतः
पूर्वकालसम्बन्धी अनुक्रमेण
Example
मम प्रश्नस्य उत्तरं न दत्तम्।
एतद् यन्त्रम् अदुष्यत्।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
अभ्यासे राघवः माधवात् उत्तमतरः अस्ति।
भारतदेशस्य उत्तरस्याम् दिशि हिमालयः अस्ति।
सः मम सूचनां विमन्यते।
सोहनः मम प्रश्नं सम्यक् प्रत्यवोचत्।
Interval in SanskritBack Up in SanskritInfamy in SanskritGanesa in SanskritDissolute in SanskritDisturbed in SanskritCottage Industry in SanskritTeaser in SanskritPatient in SanskritConceive in SanskritAniseed in SanskritSupernumerary in SanskritTime And Again in SanskritSudra in SanskritKick Upstairs in SanskritSpread in SanskritReceived in SanskritAristocratical in SanskritRecipient in SanskritTheatre in Sanskrit