Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reply Sanskrit Meaning

उत्तरम्, प्रतिजल्प्, प्रतिब्रू, प्रतिभण्, प्रतिभाष्, प्रतिवच्, प्रतिवद्, व्याहृ

Definition

कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
कस्य अपि रूप-गुणादिषु जायमानः दोषत्मकः व्यापारः।
निर्धारित-समयोपरान्तम्।
दक्षिणदिशः संमुखी दिक्।
असंमत्या विरोधानुकूलव्यापारः।
प्रश्नादीनां प्रतिवचनानुकूलः व्यापारः।
उत्तरदिक्सम्बन्धी।
ऊर्ध्वेन भागेन सम्बद्धः।
उत्तरदिशि विद्यमानः प्रदेशः।

उदतिशयेन उद्गतः
पूर्वकालसम्बन्धी अनुक्रमेण

Example

मम प्रश्नस्य उत्तरं न दत्तम्।
एतद् यन्त्रम् अदुष्यत्।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
अभ्यासे राघवः माधवात् उत्तमतरः अस्ति।
भारतदेशस्य उत्तरस्याम् दिशि हिमालयः अस्ति।
सः मम सूचनां विमन्यते।
सोहनः मम प्रश्नं सम्यक् प्रत्यवोचत्।