Report Sanskrit Meaning
आवेदनपत्रम्, उपवर्णय, निर्वर्णय, प्रख्यापनम्, प्रगतिपत्रम्, वर्णय, वार्ता, विज्ञप्तिः, विज्ञापनपत्रम्, विवरणपत्रम्, वृत्तान्तः
Definition
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
अक्षरविन्यासः।
प्रौढ्यर्थं कृतं भाषणम्।
प्रामाण्येन विना जने प्रसृता
Example
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
अधुना अङ्किताः संस्कृतग्रन्थाः उपलब्धाः सन्ति।
सः सदैव आत्मश्लाघां करोति।
किंवदन्तेः प्रामाण्यं परीक्षणीयम्।
स्फो
Nation in SanskritTurn To in SanskritAt The Start in SanskritAbandon in SanskritEffect in SanskritContinually in SanskritNeem in SanskritMedal in SanskritDaddy in SanskritBeauty in SanskritRelevance in SanskritInnocent in SanskritUnproductively in SanskritSecondhand in SanskritCook in SanskritPb in SanskritJuicy in SanskritEquestrian in SanskritPluck in SanskritSimulated in Sanskrit