Repose Sanskrit Meaning
उपशमः, निरुद्वेगः, निर्वृत्तिः, निवृत्तिः, प्रशान्तिः, विश्रमः, विश्रान्तिः, विश्रामः, शमः, शान्तिः, शायय, समाधानम्, सुखः, सौख्यम्, स्वस्थता, स्वास्थ्यम्
Definition
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
अन्यैः कथितस्य विश्रम्भानुकूलः व्यापारः।
आयासानन्तरं क्लान्त्यपनयनानुकूलः व्यापारः।
माध्याह्निकभोजनानन्तरं वामपार्श्वे ।
शयनावस्थाविशेषः।
अधिशयनपूर्वकः अवयवशिथिलीकरणानुकूलः व्यापारः।
Example
मोहितः मोनायाः अलीकं कथनं विश्वसीत्।
पान्थः वृक्षछायायां विश्राम्यति।
क्लान्तः सः शीघ्रमेव अशेत।
Chem Lab in SanskritAt Once in SanskritInfuriation in SanskritTalk Of The Town in SanskritFilm Director in SanskritPoison Ivy in SanskritSound in SanskritMichigan in SanskritPester in SanskritSeated in SanskritSectionalization in SanskritFishing Pole in SanskritMaimed in SanskritSelf-confidence in SanskritJokester in Sanskrit83 in SanskritRuby in SanskritWatch in SanskritTask in SanskritRun-in in Sanskrit