Repository Sanskrit Meaning
समाधिः
Definition
पद्मबीजम्।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
दुर्लभवस्तुसङ्ग्रहस्थानम्।
सः कोशः यस्मिन् शब्दाः सार्थं तथा च यथाक्रमं सङ्कलिताः।
तत् स्थानं यत्र मूल्यवत्वस्तूनि स्थाप्यन्ते।
तन्तुवायस्य गृहम्।
अवयवविशेषः, अण्डकोषः।
पनसफलस्य बीजम्।
महार्हाणां अथवा
Example
जनाः वराटकम् अदन्ति।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
अस्मिन् सङ्ग्रहालये मुगलकालीनवस्तूनां सङ्ग्रहः अस्ति।
आवरणेन वस्तुनः रक्षणं भवति।
हिन्दीभाषायां शब्दकोशानां सङ्ख्या अधिका नास्ति।
स्तेनेन कोशागारे स्थापितं सर्वं धनं नीतम्।
तन्तुवायः स्वमुखलालारूपतन्तुभिः आत्म
Endeavor in SanskritBoat in SanskritIndeterminate in SanskritCompetitor in SanskritVictor in SanskritUnknowing in SanskritTurn Back in SanskritFemale in SanskritMoschus Moschiferus in SanskritRear in SanskritFootmark in SanskritPlowshare in SanskritTwain in SanskritEstimation in SanskritLulu in SanskritGilded in SanskritPorter in SanskritBoot Out in SanskritGroundbreaking in SanskritKama in Sanskrit