Representative Sanskrit Meaning
उदाहरणम्, दृष्टांतः, निदर्शनम्, प्रतिनिधिः
Definition
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
किमपि वस्तु दृष्ट्वा तदनुसारेण तत्सदृशं कृता कृतिः।
कस्यचित् द्वारा स्वस्य स्थाने कञ्चित् कार्यं कर्तुं नियुक्तः पुरुषः।
यस्य दृष्टान्तेन तस्य जातेः वा आकृतेः वा स्वरूपावबोधो जायते
रूपाकारगुणैः अन्येन समः।
एका बोधात्मका संरचना।
Example
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
औरङ्गाबादनगरस्थः बीबी-का-मकबरा इति ताजमहल इत्यस्य प्रतिकृतिः अस्ति।
अस्मिन् सम्मेलने अधिकानां संस्थानां प्रतिनिधयः भागं गृह्णन्ति।
सर्पः सरीसृपाणां प्रदर्शकः
गीतस्य रूपम् संगीतज्ञः जानाति।
Cardamum in SanskritBeguiler in SanskritBanana in SanskritWasting in SanskritOre in SanskritDistended in SanskritField Of Honor in SanskritBody in SanskritHutch in SanskritAnalphabetism in SanskritCombat Ship in SanskritLarn in SanskritMother Wit in SanskritDemolition in SanskritCardamon in SanskritComing Back in SanskritLord's Day in SanskritSting in SanskritFuddle in SanskritSwear in Sanskrit