Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reproach Sanskrit Meaning

कुत्सा, धिक्कारः, निन्दा

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
कस्यापि व्यवहारेण कार्येण वा परिशोचनं तदुत्पन्नस्य च दुःखस्य प्रकर्षेण उक्तिः।
अनेन अयं अपराधः कृतः अस्ति इति कस्मिन् अपि दोषाणाम् दर्शनम्।

Example

भवद्विषये मम किमपि परिदेवनं नास्ति, भवान् गच्छेत् अधुना।
कस्मिन् अपि मिथ्या दोषारोपणं मा करोतु।