Reproach Sanskrit Meaning
कुत्सा, धिक्कारः, निन्दा
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
कस्यापि व्यवहारेण कार्येण वा परिशोचनं तदुत्पन्नस्य च दुःखस्य प्रकर्षेण उक्तिः।
अनेन अयं अपराधः कृतः अस्ति इति कस्मिन् अपि दोषाणाम् दर्शनम्।
Example
भवद्विषये मम किमपि परिदेवनं नास्ति, भवान् गच्छेत् अधुना।
कस्मिन् अपि मिथ्या दोषारोपणं मा करोतु।
Equestrian in SanskritSelf-conceited in SanskritMeasure in SanskritFond Regard in SanskritPay in SanskritHard Liquor in SanskritFeudal System in SanskritCloud in SanskritFatalistic in SanskritLiquor in SanskritDistinctive Feature in SanskritOne in SanskritLeery in SanskritBright in SanskritRepulsive in SanskritMasterpiece in SanskritAttentively in Sanskrit2nd in SanskritGood Will in SanskritWan in Sanskrit