Reproduction Sanskrit Meaning
प्रजननम्
Definition
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
गर्भमोचनस्य क्रिया।
किमपि वस्तु दृष्ट्वा तदनुसारेण तत्सदृशं कृता कृतिः।
रूपाकारगुणैः अन्येन समः।
एका बोधात्मका संरचना।
Example
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
प्रसवाद् अनन्तरं प्रसूता मृता।
औरङ्गाबादनगरस्थः बीबी-का-मकबरा इति ताजमहल इत्यस्य प्रतिकृतिः अस्ति।
सर्वेषु प्राणिषु प्रजननस्य क्षमता भिन्ना भवति।
गीतस्य रूपम् संगीतज्ञः जानात
Fisherman in SanskritSolar Day in SanskritHabitation in SanskritIsinglass in SanskritIneptitude in SanskritServant in SanskritInvestiture in SanskritPabulum in SanskritDyad in SanskritSurrounded in SanskritDoorman in SanskritCurcuma Longa in SanskritScrutinize in SanskritOrganise in SanskritSupport in SanskritShrink in SanskritEmpty in SanskritTired in SanskritField Of Honor in SanskritAtomic Number 50 in Sanskrit