Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reproving Sanskrit Meaning

आलोचनात्मक, विमर्शरूप, सविमर्श

Definition

कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
सक्रोधं वचनम्।
प्रकर्षेण निन्दनस्य क्रिया भावो वा।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
आघातनस्य क्रिया।
इङ्गितचेष्टाभिः अन्यैः लक्षणैः वा अभिज्ञानानुकूलः व्यापारः।
पीडनस्य क्रिया।
यत्र कम् अपि विषयम् अध

Example

पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
स्वजनैः कृतेन भर्त्सनेन खिन्नः मोहनः गृहं त्यक्त्वा निर्गतः।
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
अद्य तस्य ताडनं भविष्यति।
सेविकां दृष्ट्वा एव सा अतर्कयत् यद् सा किमपि गोपयति इति।
श्वशुरगृहजनैः कृतेन उत्पीडनेन उद्विग्ना ज