Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Repugnant Sanskrit Meaning

अपकृष्ट, अवद्य, कुत्सित, घृणास्पद, घृणित, जघन्य, जुगुप्स्य, वीभत्स

Definition

यद् त्यक्तुं योग्यम्।
यः सदाचारादिभ्यः भ्रष्टः।
निन्दितुं योग्यः।
यद् धर्मम् अनु पवित्रं नास्ति।
यद् कथनीयं नास्ति।
यः पापं करोति।
घृणार्थे योग्यः।
क्रममान्यतादिभिः दृष्ट्या अन्यथात्वम्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यद् अनुकूलं नास्ति।
यः प्रकृत्या प्रवृत्या स्थित्या वा अन्यपक्षम् अ

Example

चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
पतितः व्यक्तिः समाजं रसातलं नयति।
पुनः पुनः किमर्थं निद्यं कर्म करोषि।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
मम केचित् अनुभवाः अवाच्याः।
धार्मिकग्रन्थानुसारेण