Repulsive Sanskrit Meaning
अपकृष्ट, अवद्य, कुत्सित, घृणास्पद, घृणित, जघन्य, जुगुप्स्य, वीभत्स
Definition
यद् त्यक्तुं योग्यम्।
यः सदाचारादिभ्यः भ्रष्टः।
निन्दितुं योग्यः।
यद् रोचकं नास्ति।
यद् धर्मम् अनु पवित्रं नास्ति।
यद् कथनीयं नास्ति।
यः पापं करोति।
घृणार्थे योग्यः।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः साधुः नास्ति।
यः रुचिकरः नास्ति।
यः आदरार्थे अयोग्यः।
साहित्यशास्त्रे वर्तमानेषु नवरसेषु सप्तमः
Example
चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
पतितः व्यक्तिः समाजं रसातलं नयति।
पुनः पुनः किमर्थं निद्यं कर्म करोषि।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
अपवित्रं स्थानं गङ्गाजलस्य सि
Luscious in SanskritHealthy in SanskritRepose in SanskritYen in SanskritReplete in SanskritUnhurriedness in SanskritHutch in SanskritSadness in SanskritEudaimonia in SanskritWillfulness in SanskritDry in SanskritFan in SanskritGarlic in SanskritFiddling in SanskritDegeneration in SanskritGravitate in SanskritDistress in SanskritTurnkey in SanskritQuartz Glass in SanskritIronwood in Sanskrit