Request Sanskrit Meaning
भिक्ष्, याच्
Definition
विनयपूर्वकं हठसहितं निवेदनम्।
तत् पत्रम् यस्मिन् याचना कृता।
षोडशधा भक्त्यन्तर्गतभक्तिविशेषः यस्मिन् उपास्यदेवतायाः गुणगौरवः क्रियते।
कार्यादिप्रतिघातः।
नम्रतापूर्वकं कथनम्।
तत् पत्रं यस्मिन् स्वस्य अवस्था प्रार्थना वा सूचिता।
नम्रतापूर्वकनिवेदनानुकूलव्यापारः।
Example
कस्यापि अभ्यर्थनायाः अवमानः अयोग्यः।
तस्य याचना-पत्रं न्यायालयेन न स्वीकृतम्।
भक्तगणाः मन्दिरे प्रार्थनां कुर्वन्ति।
मोहनः मम कार्यस्य रोधनं करोति ।
मम निवेदनं चिन्तयतु।
मया अवसरार्थे प्रार्थनापत्रं दत्तम्।
प्रार्थये अहं गृहगमनार्थम्।
रामेण स्वामिने धनस्य कृता याच्ञा व्यर्था जाता।
Flock in SanskritHandicraft in SanskritMother Tongue in SanskritKama in SanskritStrange in SanskritSustainment in SanskritFunction in SanskritHalo in SanskritTransmutation in SanskritQuickness in SanskritMiserableness in SanskritPick Apart in SanskritDecline in SanskritHard Drink in SanskritTease in SanskritDay in SanskritObstinacy in SanskritPeriod in SanskritProblem in SanskritZoological Science in Sanskrit