Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Require Sanskrit Meaning

अभि याच्, वि अपेक्ष्

Definition

पर्याप्तस्य अवस्था भावो वा।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
कम् अपि कस्मिन् अपि कार्ये शब्देन प्रवर्तनानुकूलः व्यापारः।
इच्छानुकूलः व्यापारः।

इत्थं भवेत् इति अपरिस्पन्दः काङ्क्षणानुकूलः व्यापारः।
कामनानुकूलव्यापारः।
कापि आवश्यकं वस्तु ।

Example

अध्ययनोपरान्तम् आचार्यः गृहं गच्छ इति आदिशत्।

आशासे अहं यत् मम प्रथमं पत्रं भवान् प्राप्तवान् इति।
सेवकः गृहं गन्तुम् इच्छति।