Required Sanskrit Meaning
अनिवार्य, अपेक्षित, अपेक्ष्य, अभिकाङ्क्षित, आकाङ्क्षित, आवश्यक, प्रार्थित
Definition
यद् आवश्यकम् अस्ति।
प्राप्तुमिष्टम्।
अत्यन्तम् आवश्यकम्।
यद् निवारितुं न शक्यते।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
अपेक्षितुमर्हति
येन विना कार्यसम्पादनं न शक्यम्।
Example
देवदत्तः उद्यमात् वाञ्छितम् फलम् प्राप्नोति।
पञ्चमप्रश्नः अनिवार्यः अस्ति।
जातस्य ही मृत्युः ध्रुवः।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
सर्वैः शासनसेवकैः निर्धारितमुल्याद् अधिकम् सेवामूल्यं न अपेक्षणीयम्
पण्डितेन विवाहार्थम् आवश्यकानां वस्तूनां सङ्ग्र
Detestable in SanskritPursuit in SanskritSwinging in SanskritStrong Drink in SanskritDigit in SanskritTouched in SanskritPiece Of Cake in SanskritShe-goat in SanskritDish in SanskritEgo in SanskritPast in SanskritHead Teacher in SanskritHeroical in SanskritSpread in SanskritIndustry in SanskritTRUE in SanskritThoroughgoing in SanskritDrouth in SanskritArgue in SanskritBegging in Sanskrit