Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Requirement Sanskrit Meaning

नाथनम्

Definition

कार्यनिमित्तयोरन्योन्याभिसम्बन्धः।
पर्याप्तस्य अवस्था भावो वा।
गुणादीनाम् उनाधिक्यस्य विचारः।
कस्यापि वस्तुनः अपेक्षायाः आवश्यकतायाः च अवस्था भावो वा।
कस्यचित् लाभार्थं कृता याचना।
मस्तकस्थाः केशाः कङ्कतिकया भागद्वयेषु विभक्ते सति वर्तमाना रेखा।

कस्यापि अधिकाररूपेण दृढतापूर्वेण विशिष्टायाः सेवायाः

Example

पिता पुत्रस्य सफलजीवनस्य अपेक्षां कुरुते। / सत्यामपि तपःसिद्धौ नियमापेक्षया संश्रयाय।
रामस्य तुलायां श्यामः अधिकः चतुरः अस्ति।
अद्य हट्टे नूतनानां वस्तुनां नाथनं वर्धिष्णु अस्ति।
रामेण स्वामिने धनस्य कृता याच्ञा व्यर्था जाता।
सुवासिन्यः सीमन्तके सिन्दूरं धार