Requirement Sanskrit Meaning
नाथनम्
Definition
कार्यनिमित्तयोरन्योन्याभिसम्बन्धः।
पर्याप्तस्य अवस्था भावो वा।
गुणादीनाम् उनाधिक्यस्य विचारः।
कस्यापि वस्तुनः अपेक्षायाः आवश्यकतायाः च अवस्था भावो वा।
कस्यचित् लाभार्थं कृता याचना।
मस्तकस्थाः केशाः कङ्कतिकया भागद्वयेषु विभक्ते सति वर्तमाना रेखा।
कस्यापि अधिकाररूपेण दृढतापूर्वेण विशिष्टायाः सेवायाः
Example
पिता पुत्रस्य सफलजीवनस्य अपेक्षां कुरुते। / सत्यामपि तपःसिद्धौ नियमापेक्षया संश्रयाय।
रामस्य तुलायां श्यामः अधिकः चतुरः अस्ति।
अद्य हट्टे नूतनानां वस्तुनां नाथनं वर्धिष्णु अस्ति।
रामेण स्वामिने धनस्य कृता याच्ञा व्यर्था जाता।
सुवासिन्यः सीमन्तके सिन्दूरं धार
Mantle in SanskritSlip in SanskritMonish in SanskritCoriander in SanskritOutlander in SanskritHaunt in SanskritRay Of Light in SanskritInaccessibility in SanskritTake A Breather in SanskritBluster in SanskritProfessional Dancer in SanskritPendant in SanskritPass in SanskritIntimacy in SanskritAllium Sativum in SanskritBuff in SanskritPepper in SanskritHonolulu in SanskritQuake in SanskritMaimed in Sanskrit