Rescue Sanskrit Meaning
उद्धारम्
Definition
कष्टात् विपत्त्यादिभ्यः उद्धरणस्य क्रिया।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
विपत्ति-आक्रमण-हानि-नाशादिभ्यः त्राणम्।
रक्षणात्मकः व्यापारः।
व्ययापवारणानुकूलः व्यापारः।
वस्तुविशेषसम्यगावस्थानिर्वाहानुकूलः व्यापारः।
रक्षणस्य क्रिया ।
अनुयोगाधीनतादेः मुक्ततायाः अवस्था भावः वा।
मृत्योः कारणात् जायमाना नित्यस
Example
कार्यस्य अस्य शोधनम् आवश्यकम्।
ईश्वरः एव अस्माकम् उद्धारं कर्तुं शक्यते।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
आपत्काले आत्मनः रक्षणाय सः भगवन्तम् आह्वयत्।
भवानि माम् प्रतिकृतिम् रक्षतु""[श 6]
मनोहरः कृपणत्वात् अधिकं धनं रक्षति।
लवणकं तैललेपेन दीर्घकालं
Yummy in SanskritPrecious Coral in SanskritAdorned in SanskritBranchlet in SanskritSolemnisation in SanskritHalting in SanskritHard Liquor in SanskritHumblebee in SanskritBathroom in SanskritSopping in SanskritKama in SanskritShadowiness in SanskritLean in SanskritHolidaymaker in SanskritCombine in SanskritBlow in SanskritAntonymy in SanskritAbsorption in SanskritUterus in SanskritMajor Planet in Sanskrit