Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reserve Sanskrit Meaning

आरक्षितसेनादलम्, रक्ष्, विशेषसेनाबलम्

Definition

किमपि कार्यं कृतिः वा निषिध्यते।
केषुचन विध्यादिषु उत्पन्नां कठिनतां दूरीकर्तुं निश्चितं कृतं विधानम्।
अन्यस्य कृते स्थाननिग्रहणानुकूलः व्यापारः।

तद् सर्वं यद् भविष्यकालस्य उपयोगार्थम् अथवा अन्येन विशिष्टेन उद्देशेन रक्षितं भवति ।

Example

न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
सर्वकारेण प्रतिबन्धः कृतः यत् विपुलप्रमाणेन शर्करायाः उत्पादनं क्रियमाणेभ्यः राज्येभ्यः एव इमां सुविधां प्रदीयते।
नाटकं द्रष्टुं सः मत्कृते आसनम् अरक्षत्।