Reserve Sanskrit Meaning
आरक्षितसेनादलम्, रक्ष्, विशेषसेनाबलम्
Definition
किमपि कार्यं कृतिः वा निषिध्यते।
केषुचन विध्यादिषु उत्पन्नां कठिनतां दूरीकर्तुं निश्चितं कृतं विधानम्।
अन्यस्य कृते स्थाननिग्रहणानुकूलः व्यापारः।
तद् सर्वं यद् भविष्यकालस्य उपयोगार्थम् अथवा अन्येन विशिष्टेन उद्देशेन रक्षितं भवति ।
Example
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
सर्वकारेण प्रतिबन्धः कृतः यत् विपुलप्रमाणेन शर्करायाः उत्पादनं क्रियमाणेभ्यः राज्येभ्यः एव इमां सुविधां प्रदीयते।
नाटकं द्रष्टुं सः मत्कृते आसनम् अरक्षत्।
Left Over in SanskritGall in SanskritPistil in SanskritCurcuma Domestica in SanskritPrepare in SanskritPennon in SanskritMonk in SanskritEasy in SanskritContract in SanskritChickpea in SanskritTurn Out in SanskritPerfume in SanskritInception in SanskritStride in SanskritWuss in SanskritHairless in SanskritQuiz in SanskritAccoucheuse in SanskritTactfulness in SanskritLinseed in Sanskrit