Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reserved Sanskrit Meaning

आरक्षित, निग्रही, संयत

Definition

यः स्नेहशीलः नास्ति।
यत् कार्यादीनां कृते मुख्यरूपेण रक्षितम्।
यः मर्यादां न उल्लङ्घयति।
यः सम्यक् रक्ष्यते।
तत् स्थानं यत्र कस्मादपि भयं नास्ति।
यः नियमेन संयमेन बद्धः।
येन वासना तथा च मनः वशीकृतौ।
त्रपा इति शीलं यस्य।
यस्य संकोचनम् इति

Example

श्यामः अस्नेहशीलः अस्ति अतः सः सर्वदा एकाकी तिष्ठति।
अधुना प्रतिविभागं कानिचन पदानि अनुसूचितजातीनां कृते आरक्षितानि सन्ति।
संयतः पुरुषः श्रद्धेयः अस्ति।
भवतः बालकः मम पार्श्वे सुरक्षितः अस्ति।
अन्धकारात्