Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reserves Sanskrit Meaning

नागरसेना, नागरिकसेना, पौरसेना

Definition

तत् स्थानं यत्र वस्तूनि संग्राह्यन्ते।
गृहविशेषः- मूल्यवान् वस्तूनाम् आगारः।
तत् स्थानं यत्र मूल्यवत्वस्तूनि स्थाप्यन्ते।
ज्ञानगुणानाम् आकरः।
उदरे वर्तमानः सः भागः यस्मिन् भुक्तम् अन्नम् एकत्रितं भवति तस्य विपाकश्च भवति।
अवयवविशेषः, यस्मिन् मस्तिष्कं वर्तते।
जलाशयस्य अध

Example

एतद् कोशागारं खाद्यपदार्थानां स्थापनाय उपयुक्तम्।
कोषागारे हस्तलिखितानि अपि सन्ति
स्तेनेन कोशागारे स्थापितं सर्वं धनं नीतम्।
सन्तकबीरमहोदयः ज्ञाननिधिः आसीत्।
अधिकेन सुरसभोजनेन जठरः पीडितः भवति।
शीर्षाणाम् वै सहस्रन्तु विहितम् शार्ङ्गधन्वना सहस्रञ्चैव कायानाम् वहन् सङ्कर्षणस्तदा
अस्याः नद्याः