Residual Sanskrit Meaning
अवशिष्टम्, अवशेषः, उच्छिष्टम्, परिशिष्टम्, शिष्टम्, शेषः
Definition
विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
यः समाप्तिं न गतः।
पुराणोक्तः सहस्रफणाधारी पृथिव्याः आधाररूपेण वर्तमानः नागः।
कापि सङ्ख्या कयापि सङख्यया न्यूनीकृत्य प्राप्ता सङ्ख्या।
यस्य उपयोगः न कृतः अतः यद् परिशिष्यते।
यस्य निर्वेशः न जातः
Example
अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
हिन्दुजनाः शेषनागं देवता मन्यन्ते।
अस्य प्रश्नस्य शेषफलं पञ्च इति।
अवशिष्टं भोजनम् आच्छाद्य स्थापय।
अहं शेषं धनं आनेतुं गतवान्।
अग्निना भस्मीकृत
Eugenia Aromaticum in SanskritVigorously in SanskritOrphan in SanskritRecognized in SanskritDrunk in SanskritClarification in SanskritMin in SanskritWork in SanskritSemolina in SanskritLuscious in SanskritHabiliment in SanskritBrainsick in SanskritStep-up in SanskritGain Ground in SanskritDivide in SanskritRage in SanskritProfit in SanskritFin in SanskritSoaking in SanskritLarge in Sanskrit