Residue Sanskrit Meaning
अवशिष्टम्, अवशेषः, उच्छिष्टम्, परिशिष्टम्, शिष्टम्, शेषः
Definition
विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यः समाप्तिं न गतः।
पुराणोक्तः सहस्रफणाधारी पृथिव्याः आधाररूपेण वर्तमानः नागः।
कापि सङ्ख्या कयापि सङख्यया न्यूनीकृत्य प्राप्ता सङ्ख्या।
यस्य उपयोगः न कृतः अतः य
Example
अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
श्यामः तक्रं पिबति।
हिन्दुजनाः शेषनागं देवता मन्यन्ते।
अस्य प्रश्नस्य शेषफलं पञ्च इति।
अवशिष्टं भोजनम् आच्छाद्य स्थापय।
अ
Respect in SanskritPaltry in SanskritTime Interval in SanskritLector in SanskritOesterreich in SanskritOrderliness in SanskritBitterness in SanskritDig in SanskritExposure in SanskritAbbreviation in SanskritEnemy in SanskritProminence in SanskritDecent in SanskritGive Way in SanskritExamine in SanskritShrew in SanskritHead Of Hair in SanskritPast in SanskritBan in SanskritProfligate in Sanskrit