Resist Sanskrit Meaning
निग्रह्, निवारय, प्रतिकृ, प्रतिबन्ध्, प्रतिरुध्, प्रतिष्टंभ्, प्रत्यवस्था, प्रत्याहन्, वारय, विरुध्, व्याहन्
Definition
कार्यप्रतिबन्धकक्रिया।
यत्र शत्रुभावना वर्तते।
किमपि कार्यम् अयोग्यं मत्वा तद्विषये कथनस्य क्रिया।
कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।
अन्यैः कृतस्य आक्रमणस्य प्रतिरोधनानुकूलः व्यापारः।
Example
रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
दानेन वैराण्यपि यान्ति नाशनम्।
सम्यक् कार्यं कर्तुं कस्यापि आशङ्का न भवेत्।
पृथ्वी स्थिरा अस्ति तथा च सूर्यः गतिमान अस्ति इत्यस्य सिद्धान्तस्य प्रतिवादः प्
Mistress in SanskritPart in Sanskrit100000 in SanskritBehind in SanskritClove in SanskritBack Up in SanskritSelf-satisfied in SanskritExpand in SanskritOrganization in SanskritRajput in SanskritRook in SanskritPigeon in SanskritAny in SanskritDining Room in SanskritSenior Citizen in SanskritChronological Succession in SanskritAll The Same in SanskritEvil Eye in SanskritSteerer in SanskritCommingle in Sanskrit