Resistance Sanskrit Meaning
निकारः, निवारणम्, पर्यवस्था, पर्यवस्थानम्, पर्यवस्थितिः, प्रतिकारः, प्रतिकूलता, प्रतिक्रिया, प्रतिच्छेदः, प्रतिबन्धः, प्रतिबन्धकता, प्रतियोगः, प्रतियोगिता, प्रतिरोधः, प्रतिष्टम्भः, प्रतीकारः, प्रत्यवस्थतिः, प्रातिकूल्यम्, रोधक्षमता, विप्रतिकारः, विरोधः
Definition
कार्यप्रतिबन्धकक्रिया।
यत्र शत्रुभावना वर्तते।
किमपि कार्यम् अयोग्यं मत्वा तद्विषये कथनस्य क्रिया।
कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।
Example
रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
दानेन वैराण्यपि यान्ति नाशनम्।
सम्यक् कार्यं कर्तुं कस्यापि आशङ्का न भवेत्।
पृथ्वी स्थिरा अस्ति तथा च सूर्यः गतिमान अस्ति इत्यस्य सिद्धान्तस्य प्रतिवादः प्
Jealousy in SanskritNucha in SanskritApe in SanskritGaiety in SanskritHerbaceous Plant in SanskritRancour in SanskritLake Michigan in SanskritDestroy in SanskritRocky in SanskritArgumentation in SanskritIndian Cholera in SanskritSexual Love in SanskritGenus Nasturtium in SanskritBurst in SanskritPistil in SanskritTurmeric in SanskritPenetration in SanskritRejoice in SanskritAssist in SanskritKicking in Sanskrit