Resister Sanskrit Meaning
प्रतिपक्षी, प्रतिबन्धकः, प्रतिवादी, विपक्षी, विवादी
Definition
यः प्रतिपक्षे अस्ति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
यः विरोधं करोति।
यः विरोधं करोति सः।
यः प्रतिबन्धं करोति।
Example
संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
अस्माकं दले विरोधकानां अन्तर्भावः साधुः भवेत्।
विरोधीनां नेतॄणां किं करणीयम्।
मृत्तिकायाः कश्चित् प्रकारः विद्युतः रोधकः अस्ति।
Payment in SanskritBrush Off in SanskritCornucopia in SanskritArm in SanskritSky in SanskritCastrate in SanskritFisher in SanskritDialogue in SanskritKafir Corn in SanskritXci in SanskritHarm in SanskritHumbly in SanskritSwollen in SanskritDeficient in SanskritAloneness in SanskritStipulation in SanskritOccupation in SanskritFame in SanskritStillness in SanskritWaste Product in Sanskrit