Resolution Sanskrit Meaning
दृढत्वम्, निराकरणम्, वृजनम्, समाधनम्, सुदृढता
Definition
सविचारं निर्णयनक्रिया।
कस्यापि कार्यार्थे कृतः दृढः निश्चयः।
कस्यापि पदार्थस्य संयोजकद्रव्यानाम् अथवा कस्यापि वस्तुनः सर्वेषां तत्त्वानां परीक्षां कृत्वा विभाजनस्य क्रिया।
कस्यापि विषयस्य तादृशं निरीक्षणं येन तस्य मूलरूपस्य ज्ञानं भवेत्।
कार्यं कर्तुं मनसि कृतम् चिन्तनम् ।
Example
मम प्रश्नस्य निराकरणं जातम्।
छात्रैः अस्तेयस्य सङ्कल्पः कृतः।
सर्वेषां तत्त्वानां विश्लेषणाद् अनन्तरम् एव निष्कर्षः प्राप्तुं शक्यते।
वैज्ञानिकाः अन्तरिक्षयानात् प्राप्तस्य सामग्र्याः विश्लेषणं कुर्वन्ति।
यदि विचारः दृढः भवति मार्गं प्राप्
Garbed in SanskritLament in SanskritPart in SanskritUndertake in SanskritMusca Domestica in SanskritNational in SanskritWorship in SanskritCuckoo in SanskritSaltpeter in SanskritBarley in SanskritDeliver in SanskritSalutation in SanskritHero in SanskritMeliorist in SanskritDestroyed in SanskritConvey in SanskritSiva in SanskritRay in SanskritUtilised in SanskritL in Sanskrit