Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Resolve Sanskrit Meaning

अध्यवसो, अवधारणं कृ, दृढत्वम्, निर्णी, निर्धारणं कृ, निश्चि, निष्पादय, परिकल्पय, विद्रावय, विलापय, विलालय, व्यवसो, समीकृ, सम्प्रधारणं कृ, साधय, सिद्धीकृ, सुदृढता

Definition

औचित्यानौचित्यौ विचार्य अवधारणानुकूलः व्यापारः।
कस्यापि कार्यार्थे कृतः दृढः निश्चयः।
उचितानुचितयोः विचार्य इदं योग्यम् इति निर्धारणस्य क्रिया।
विकारस्य क्रिया।

तत् ज्ञानं यस्मिन् कोपि भ्रमः नास्ति।

Example

श्यामः निर्धनान् छात्रान् अध्यापयितुं निरणैषीत्।
छात्रैः अस्तेयस्य सङ्कल्पः कृतः।
तेन गृहजनेभ्यः पृथक् निवासस्य निर्णयः कृतः।
आधुनिकजीवनशैल्या समाजे भूरि परिवर्तनं विक्रीयते। / ""विकारहेतौ सति विक्रयन्ते येषां न चेतांसि त एव धीराः [कु 1.59]
ईश्वरस्य अस्तित्वस्य धारणा कठिना।